काव्यप्रकाशमनुसृत्य दोषविचारः

  • पराग जोशी .
Keywords: .

Abstract

संक्षिप्तिः शोधपत्रेस्मिन् प्रामुख्येन आचार्यमम्मटमतमनुसृत्य काव्यदोषाणां विश्लेषणं विधीयते। अलंड्कारशास्त्रे भरतमुनेः नाट्यशास्त्रमारभ्य अद्य यावत् काव्यदोषाणां स्वरूपविचारः सर्वत्र ग्रन्थेषु ईशभ्देदपुरःस्सरं प्रतिपादितः वर्तते। तत्र काव्यप्रकाशे आचार्यमम्मटः काव्यदोषं तत्स्वरूपइ्यच कथं व्याख्याति, अन्यग्रन्थेभयो अत्र को भेदः, किं वा वैशिष्ट्यमित्यादि लक्षणमुद्धृत्य प्रपिपादयितुमत्र प्रयासः क्रियते।
Published
2021-06-25
Section
Research Article